Declension of ग्लुञ्चनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ग्लुञ्चनीयः
ग्लुञ्चनीयौ
ग्लुञ्चनीयाः
Vocative
ग्लुञ्चनीय
ग्लुञ्चनीयौ
ग्लुञ्चनीयाः
Accusative
ग्लुञ्चनीयम्
ग्लुञ्चनीयौ
ग्लुञ्चनीयान्
Instrumental
ग्लुञ्चनीयेन
ग्लुञ्चनीयाभ्याम्
ग्लुञ्चनीयैः
Dative
ग्लुञ्चनीयाय
ग्लुञ्चनीयाभ्याम्
ग्लुञ्चनीयेभ्यः
Ablative
ग्लुञ्चनीयात् / ग्लुञ्चनीयाद्
ग्लुञ्चनीयाभ्याम्
ग्लुञ्चनीयेभ्यः
Genitive
ग्लुञ्चनीयस्य
ग्लुञ्चनीययोः
ग्लुञ्चनीयानाम्
Locative
ग्लुञ्चनीये
ग्लुञ्चनीययोः
ग्लुञ्चनीयेषु
 
Sing.
Dual
Plu.
Nomin.
ग्लुञ्चनीयः
ग्लुञ्चनीयौ
ग्लुञ्चनीयाः
Vocative
ग्लुञ्चनीय
ग्लुञ्चनीयौ
ग्लुञ्चनीयाः
Accus.
ग्लुञ्चनीयम्
ग्लुञ्चनीयौ
ग्लुञ्चनीयान्
Instrum.
ग्लुञ्चनीयेन
ग्लुञ्चनीयाभ्याम्
ग्लुञ्चनीयैः
Dative
ग्लुञ्चनीयाय
ग्लुञ्चनीयाभ्याम्
ग्लुञ्चनीयेभ्यः
Ablative
ग्लुञ्चनीयात् / ग्लुञ्चनीयाद्
ग्लुञ्चनीयाभ्याम्
ग्लुञ्चनीयेभ्यः
Genitive
ग्लुञ्चनीयस्य
ग्लुञ्चनीययोः
ग्लुञ्चनीयानाम्
Locative
ग्लुञ्चनीये
ग्लुञ्चनीययोः
ग्लुञ्चनीयेषु


Others