Declension of ग्लुक्त

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ग्लुक्तः
ग्लुक्तौ
ग्लुक्ताः
Vocative
ग्लुक्त
ग्लुक्तौ
ग्लुक्ताः
Accusative
ग्लुक्तम्
ग्लुक्तौ
ग्लुक्तान्
Instrumental
ग्लुक्तेन
ग्लुक्ताभ्याम्
ग्लुक्तैः
Dative
ग्लुक्ताय
ग्लुक्ताभ्याम्
ग्लुक्तेभ्यः
Ablative
ग्लुक्तात् / ग्लुक्ताद्
ग्लुक्ताभ्याम्
ग्लुक्तेभ्यः
Genitive
ग्लुक्तस्य
ग्लुक्तयोः
ग्लुक्तानाम्
Locative
ग्लुक्ते
ग्लुक्तयोः
ग्लुक्तेषु
 
Sing.
Dual
Plu.
Nomin.
ग्लुक्तः
ग्लुक्तौ
ग्लुक्ताः
Vocative
ग्लुक्त
ग्लुक्तौ
ग्लुक्ताः
Accus.
ग्लुक्तम्
ग्लुक्तौ
ग्लुक्तान्
Instrum.
ग्लुक्तेन
ग्लुक्ताभ्याम्
ग्लुक्तैः
Dative
ग्लुक्ताय
ग्लुक्ताभ्याम्
ग्लुक्तेभ्यः
Ablative
ग्लुक्तात् / ग्लुक्ताद्
ग्लुक्ताभ्याम्
ग्लुक्तेभ्यः
Genitive
ग्लुक्तस्य
ग्लुक्तयोः
ग्लुक्तानाम्
Locative
ग्लुक्ते
ग्लुक्तयोः
ग्लुक्तेषु


Others