ग्रीष्म శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ग्रीष्मः
ग्रीष्मौ
ग्रीष्माः
సంబోధన
ग्रीष्म
ग्रीष्मौ
ग्रीष्माः
ద్వితీయా
ग्रीष्मम्
ग्रीष्मौ
ग्रीष्मान्
తృతీయా
ग्रीष्मेण
ग्रीष्माभ्याम्
ग्रीष्मैः
చతుర్థీ
ग्रीष्माय
ग्रीष्माभ्याम्
ग्रीष्मेभ्यः
పంచమీ
ग्रीष्मात् / ग्रीष्माद्
ग्रीष्माभ्याम्
ग्रीष्मेभ्यः
షష్ఠీ
ग्रीष्मस्य
ग्रीष्मयोः
ग्रीष्माणाम्
సప్తమీ
ग्रीष्मे
ग्रीष्मयोः
ग्रीष्मेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ग्रीष्मः
ग्रीष्मौ
ग्रीष्माः
సంబోధన
ग्रीष्म
ग्रीष्मौ
ग्रीष्माः
ద్వితీయా
ग्रीष्मम्
ग्रीष्मौ
ग्रीष्मान्
తృతీయా
ग्रीष्मेण
ग्रीष्माभ्याम्
ग्रीष्मैः
చతుర్థీ
ग्रीष्माय
ग्रीष्माभ्याम्
ग्रीष्मेभ्यः
పంచమీ
ग्रीष्मात् / ग्रीष्माद्
ग्रीष्माभ्याम्
ग्रीष्मेभ्यः
షష్ఠీ
ग्रीष्मस्य
ग्रीष्मयोः
ग्रीष्माणाम्
సప్తమీ
ग्रीष्मे
ग्रीष्मयोः
ग्रीष्मेषु


ఇతరులు