ग्रीष्म শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
ग्रीष्मः
ग्रीष्मौ
ग्रीष्माः
সম্বোধন
ग्रीष्म
ग्रीष्मौ
ग्रीष्माः
দ্বিতীয়া
ग्रीष्मम्
ग्रीष्मौ
ग्रीष्मान्
তৃতীয়া
ग्रीष्मेण
ग्रीष्माभ्याम्
ग्रीष्मैः
চতুর্থী
ग्रीष्माय
ग्रीष्माभ्याम्
ग्रीष्मेभ्यः
পঞ্চমী
ग्रीष्मात् / ग्रीष्माद्
ग्रीष्माभ्याम्
ग्रीष्मेभ्यः
ষষ্ঠী
ग्रीष्मस्य
ग्रीष्मयोः
ग्रीष्माणाम्
সপ্তমী
ग्रीष्मे
ग्रीष्मयोः
ग्रीष्मेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
ग्रीष्मः
ग्रीष्मौ
ग्रीष्माः
সম্বোধন
ग्रीष्म
ग्रीष्मौ
ग्रीष्माः
দ্বিতীয়া
ग्रीष्मम्
ग्रीष्मौ
ग्रीष्मान्
তৃতীয়া
ग्रीष्मेण
ग्रीष्माभ्याम्
ग्रीष्मैः
চতুর্থী
ग्रीष्माय
ग्रीष्माभ्याम्
ग्रीष्मेभ्यः
পঞ্চমী
ग्रीष्मात् / ग्रीष्माद्
ग्रीष्माभ्याम्
ग्रीष्मेभ्यः
ষষ্ঠী
ग्रीष्मस्य
ग्रीष्मयोः
ग्रीष्माणाम्
সপ্তমী
ग्रीष्मे
ग्रीष्मयोः
ग्रीष्मेषु


অন্যান্য