ग्रामणीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ग्रामणीयः
ग्रामणीयौ
ग्रामणीयाः
సంబోధన
ग्रामणीय
ग्रामणीयौ
ग्रामणीयाः
ద్వితీయా
ग्रामणीयम्
ग्रामणीयौ
ग्रामणीयान्
తృతీయా
ग्रामणीयेन
ग्रामणीयाभ्याम्
ग्रामणीयैः
చతుర్థీ
ग्रामणीयाय
ग्रामणीयाभ्याम्
ग्रामणीयेभ्यः
పంచమీ
ग्रामणीयात् / ग्रामणीयाद्
ग्रामणीयाभ्याम्
ग्रामणीयेभ्यः
షష్ఠీ
ग्रामणीयस्य
ग्रामणीययोः
ग्रामणीयानाम्
సప్తమీ
ग्रामणीये
ग्रामणीययोः
ग्रामणीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ग्रामणीयः
ग्रामणीयौ
ग्रामणीयाः
సంబోధన
ग्रामणीय
ग्रामणीयौ
ग्रामणीयाः
ద్వితీయా
ग्रामणीयम्
ग्रामणीयौ
ग्रामणीयान्
తృతీయా
ग्रामणीयेन
ग्रामणीयाभ्याम्
ग्रामणीयैः
చతుర్థీ
ग्रामणीयाय
ग्रामणीयाभ्याम्
ग्रामणीयेभ्यः
పంచమీ
ग्रामणीयात् / ग्रामणीयाद्
ग्रामणीयाभ्याम्
ग्रामणीयेभ्यः
షష్ఠీ
ग्रामणीयस्य
ग्रामणीययोः
ग्रामणीयानाम्
సప్తమీ
ग्रामणीये
ग्रामणीययोः
ग्रामणीयेषु


ఇతరులు