ग्राम శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ग्रामम्
ग्रामे
ग्रामाणि
సంబోధన
ग्राम
ग्रामे
ग्रामाणि
ద్వితీయా
ग्रामम्
ग्रामे
ग्रामाणि
తృతీయా
ग्रामेण
ग्रामाभ्याम्
ग्रामैः
చతుర్థీ
ग्रामाय
ग्रामाभ्याम्
ग्रामेभ्यः
పంచమీ
ग्रामात् / ग्रामाद्
ग्रामाभ्याम्
ग्रामेभ्यः
షష్ఠీ
ग्रामस्य
ग्रामयोः
ग्रामाणाम्
సప్తమీ
ग्रामे
ग्रामयोः
ग्रामेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ग्रामम्
ग्रामे
ग्रामाणि
సంబోధన
ग्राम
ग्रामे
ग्रामाणि
ద్వితీయా
ग्रामम्
ग्रामे
ग्रामाणि
తృతీయా
ग्रामेण
ग्रामाभ्याम्
ग्रामैः
చతుర్థీ
ग्रामाय
ग्रामाभ्याम्
ग्रामेभ्यः
పంచమీ
ग्रामात् / ग्रामाद्
ग्रामाभ्याम्
ग्रामेभ्यः
షష్ఠీ
ग्रामस्य
ग्रामयोः
ग्रामाणाम्
సప్తమీ
ग्रामे
ग्रामयोः
ग्रामेषु


ఇతరులు