ग्रसितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ग्रसितव्यः
ग्रसितव्यौ
ग्रसितव्याः
సంబోధన
ग्रसितव्य
ग्रसितव्यौ
ग्रसितव्याः
ద్వితీయా
ग्रसितव्यम्
ग्रसितव्यौ
ग्रसितव्यान्
తృతీయా
ग्रसितव्येन
ग्रसितव्याभ्याम्
ग्रसितव्यैः
చతుర్థీ
ग्रसितव्याय
ग्रसितव्याभ्याम्
ग्रसितव्येभ्यः
పంచమీ
ग्रसितव्यात् / ग्रसितव्याद्
ग्रसितव्याभ्याम्
ग्रसितव्येभ्यः
షష్ఠీ
ग्रसितव्यस्य
ग्रसितव्ययोः
ग्रसितव्यानाम्
సప్తమీ
ग्रसितव्ये
ग्रसितव्ययोः
ग्रसितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ग्रसितव्यः
ग्रसितव्यौ
ग्रसितव्याः
సంబోధన
ग्रसितव्य
ग्रसितव्यौ
ग्रसितव्याः
ద్వితీయా
ग्रसितव्यम्
ग्रसितव्यौ
ग्रसितव्यान्
తృతీయా
ग्रसितव्येन
ग्रसितव्याभ्याम्
ग्रसितव्यैः
చతుర్థీ
ग्रसितव्याय
ग्रसितव्याभ्याम्
ग्रसितव्येभ्यः
పంచమీ
ग्रसितव्यात् / ग्रसितव्याद्
ग्रसितव्याभ्याम्
ग्रसितव्येभ्यः
షష్ఠీ
ग्रसितव्यस्य
ग्रसितव्ययोः
ग्रसितव्यानाम्
సప్తమీ
ग्रसितव्ये
ग्रसितव्ययोः
ग्रसितव्येषु


ఇతరులు