Declension of ग्रसितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ग्रसितव्यः
ग्रसितव्यौ
ग्रसितव्याः
Vocative
ग्रसितव्य
ग्रसितव्यौ
ग्रसितव्याः
Accusative
ग्रसितव्यम्
ग्रसितव्यौ
ग्रसितव्यान्
Instrumental
ग्रसितव्येन
ग्रसितव्याभ्याम्
ग्रसितव्यैः
Dative
ग्रसितव्याय
ग्रसितव्याभ्याम्
ग्रसितव्येभ्यः
Ablative
ग्रसितव्यात् / ग्रसितव्याद्
ग्रसितव्याभ्याम्
ग्रसितव्येभ्यः
Genitive
ग्रसितव्यस्य
ग्रसितव्ययोः
ग्रसितव्यानाम्
Locative
ग्रसितव्ये
ग्रसितव्ययोः
ग्रसितव्येषु
 
Sing.
Dual
Plu.
Nomin.
ग्रसितव्यः
ग्रसितव्यौ
ग्रसितव्याः
Vocative
ग्रसितव्य
ग्रसितव्यौ
ग्रसितव्याः
Accus.
ग्रसितव्यम्
ग्रसितव्यौ
ग्रसितव्यान्
Instrum.
ग्रसितव्येन
ग्रसितव्याभ्याम्
ग्रसितव्यैः
Dative
ग्रसितव्याय
ग्रसितव्याभ्याम्
ग्रसितव्येभ्यः
Ablative
ग्रसितव्यात् / ग्रसितव्याद्
ग्रसितव्याभ्याम्
ग्रसितव्येभ्यः
Genitive
ग्रसितव्यस्य
ग्रसितव्ययोः
ग्रसितव्यानाम्
Locative
ग्रसितव्ये
ग्रसितव्ययोः
ग्रसितव्येषु


Others