ग्रसमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ग्रसमानः
ग्रसमानौ
ग्रसमानाः
సంబోధన
ग्रसमान
ग्रसमानौ
ग्रसमानाः
ద్వితీయా
ग्रसमानम्
ग्रसमानौ
ग्रसमानान्
తృతీయా
ग्रसमानेन
ग्रसमानाभ्याम्
ग्रसमानैः
చతుర్థీ
ग्रसमानाय
ग्रसमानाभ्याम्
ग्रसमानेभ्यः
పంచమీ
ग्रसमानात् / ग्रसमानाद्
ग्रसमानाभ्याम्
ग्रसमानेभ्यः
షష్ఠీ
ग्रसमानस्य
ग्रसमानयोः
ग्रसमानानाम्
సప్తమీ
ग्रसमाने
ग्रसमानयोः
ग्रसमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ग्रसमानः
ग्रसमानौ
ग्रसमानाः
సంబోధన
ग्रसमान
ग्रसमानौ
ग्रसमानाः
ద్వితీయా
ग्रसमानम्
ग्रसमानौ
ग्रसमानान्
తృతీయా
ग्रसमानेन
ग्रसमानाभ्याम्
ग्रसमानैः
చతుర్థీ
ग्रसमानाय
ग्रसमानाभ्याम्
ग्रसमानेभ्यः
పంచమీ
ग्रसमानात् / ग्रसमानाद्
ग्रसमानाभ्याम्
ग्रसमानेभ्यः
షష్ఠీ
ग्रसमानस्य
ग्रसमानयोः
ग्रसमानानाम्
సప్తమీ
ग्रसमाने
ग्रसमानयोः
ग्रसमानेषु


ఇతరులు