ग्रन्थित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ग्रन्थितः
ग्रन्थितौ
ग्रन्थिताः
సంబోధన
ग्रन्थित
ग्रन्थितौ
ग्रन्थिताः
ద్వితీయా
ग्रन्थितम्
ग्रन्थितौ
ग्रन्थितान्
తృతీయా
ग्रन्थितेन
ग्रन्थिताभ्याम्
ग्रन्थितैः
చతుర్థీ
ग्रन्थिताय
ग्रन्थिताभ्याम्
ग्रन्थितेभ्यः
పంచమీ
ग्रन्थितात् / ग्रन्थिताद्
ग्रन्थिताभ्याम्
ग्रन्थितेभ्यः
షష్ఠీ
ग्रन्थितस्य
ग्रन्थितयोः
ग्रन्थितानाम्
సప్తమీ
ग्रन्थिते
ग्रन्थितयोः
ग्रन्थितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ग्रन्थितः
ग्रन्थितौ
ग्रन्थिताः
సంబోధన
ग्रन्थित
ग्रन्थितौ
ग्रन्थिताः
ద్వితీయా
ग्रन्थितम्
ग्रन्थितौ
ग्रन्थितान्
తృతీయా
ग्रन्थितेन
ग्रन्थिताभ्याम्
ग्रन्थितैः
చతుర్థీ
ग्रन्थिताय
ग्रन्थिताभ्याम्
ग्रन्थितेभ्यः
పంచమీ
ग्रन्थितात् / ग्रन्थिताद्
ग्रन्थिताभ्याम्
ग्रन्थितेभ्यः
షష్ఠీ
ग्रन्थितस्य
ग्रन्थितयोः
ग्रन्थितानाम्
సప్తమీ
ग्रन्थिते
ग्रन्थितयोः
ग्रन्थितेषु


ఇతరులు