ग्रन्थित শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
ग्रन्थितः
ग्रन्थितौ
ग्रन्थिताः
সম্বোধন
ग्रन्थित
ग्रन्थितौ
ग्रन्थिताः
দ্বিতীয়া
ग्रन्थितम्
ग्रन्थितौ
ग्रन्थितान्
তৃতীয়া
ग्रन्थितेन
ग्रन्थिताभ्याम्
ग्रन्थितैः
চতুর্থী
ग्रन्थिताय
ग्रन्थिताभ्याम्
ग्रन्थितेभ्यः
পঞ্চমী
ग्रन्थितात् / ग्रन्थिताद्
ग्रन्थिताभ्याम्
ग्रन्थितेभ्यः
ষষ্ঠী
ग्रन्थितस्य
ग्रन्थितयोः
ग्रन्थितानाम्
সপ্তমী
ग्रन्थिते
ग्रन्थितयोः
ग्रन्थितेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
ग्रन्थितः
ग्रन्थितौ
ग्रन्थिताः
সম্বোধন
ग्रन्थित
ग्रन्थितौ
ग्रन्थिताः
দ্বিতীয়া
ग्रन्थितम्
ग्रन्थितौ
ग्रन्थितान्
তৃতীয়া
ग्रन्थितेन
ग्रन्थिताभ्याम्
ग्रन्थितैः
চতুর্থী
ग्रन्थिताय
ग्रन्थिताभ्याम्
ग्रन्थितेभ्यः
পঞ্চমী
ग्रन्थितात् / ग्रन्थिताद्
ग्रन्थिताभ्याम्
ग्रन्थितेभ्यः
ষষ্ঠী
ग्रन्थितस्य
ग्रन्थितयोः
ग्रन्थितानाम्
সপ্তমী
ग्रन्थिते
ग्रन्थितयोः
ग्रन्थितेषु


অন্যান্য