Declension of ग्रन्थित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ग्रन्थितः
ग्रन्थितौ
ग्रन्थिताः
Vocative
ग्रन्थित
ग्रन्थितौ
ग्रन्थिताः
Accusative
ग्रन्थितम्
ग्रन्थितौ
ग्रन्थितान्
Instrumental
ग्रन्थितेन
ग्रन्थिताभ्याम्
ग्रन्थितैः
Dative
ग्रन्थिताय
ग्रन्थिताभ्याम्
ग्रन्थितेभ्यः
Ablative
ग्रन्थितात् / ग्रन्थिताद्
ग्रन्थिताभ्याम्
ग्रन्थितेभ्यः
Genitive
ग्रन्थितस्य
ग्रन्थितयोः
ग्रन्थितानाम्
Locative
ग्रन्थिते
ग्रन्थितयोः
ग्रन्थितेषु
 
Sing.
Dual
Plu.
Nomin.
ग्रन्थितः
ग्रन्थितौ
ग्रन्थिताः
Vocative
ग्रन्थित
ग्रन्थितौ
ग्रन्थिताः
Accus.
ग्रन्थितम्
ग्रन्थितौ
ग्रन्थितान्
Instrum.
ग्रन्थितेन
ग्रन्थिताभ्याम्
ग्रन्थितैः
Dative
ग्रन्थिताय
ग्रन्थिताभ्याम्
ग्रन्थितेभ्यः
Ablative
ग्रन्थितात् / ग्रन्थिताद्
ग्रन्थिताभ्याम्
ग्रन्थितेभ्यः
Genitive
ग्रन्थितस्य
ग्रन्थितयोः
ग्रन्थितानाम्
Locative
ग्रन्थिते
ग्रन्थितयोः
ग्रन्थितेषु


Others