गौसहस्रिक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गौसहस्रिकः
गौसहस्रिकौ
गौसहस्रिकाः
సంబోధన
गौसहस्रिक
गौसहस्रिकौ
गौसहस्रिकाः
ద్వితీయా
गौसहस्रिकम्
गौसहस्रिकौ
गौसहस्रिकान्
తృతీయా
गौसहस्रिकेण
गौसहस्रिकाभ्याम्
गौसहस्रिकैः
చతుర్థీ
गौसहस्रिकाय
गौसहस्रिकाभ्याम्
गौसहस्रिकेभ्यः
పంచమీ
गौसहस्रिकात् / गौसहस्रिकाद्
गौसहस्रिकाभ्याम्
गौसहस्रिकेभ्यः
షష్ఠీ
गौसहस्रिकस्य
गौसहस्रिकयोः
गौसहस्रिकाणाम्
సప్తమీ
गौसहस्रिके
गौसहस्रिकयोः
गौसहस्रिकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गौसहस्रिकः
गौसहस्रिकौ
गौसहस्रिकाः
సంబోధన
गौसहस्रिक
गौसहस्रिकौ
गौसहस्रिकाः
ద్వితీయా
गौसहस्रिकम्
गौसहस्रिकौ
गौसहस्रिकान्
తృతీయా
गौसहस्रिकेण
गौसहस्रिकाभ्याम्
गौसहस्रिकैः
చతుర్థీ
गौसहस्रिकाय
गौसहस्रिकाभ्याम्
गौसहस्रिकेभ्यः
పంచమీ
गौसहस्रिकात् / गौसहस्रिकाद्
गौसहस्रिकाभ्याम्
गौसहस्रिकेभ्यः
షష్ఠీ
गौसहस्रिकस्य
गौसहस्रिकयोः
गौसहस्रिकाणाम्
సప్తమీ
गौसहस्रिके
गौसहस्रिकयोः
गौसहस्रिकेषु


ఇతరులు