गौसहस्रिक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
गौसहस्रिकः
गौसहस्रिकौ
गौसहस्रिकाः
সম্বোধন
गौसहस्रिक
गौसहस्रिकौ
गौसहस्रिकाः
দ্বিতীয়া
गौसहस्रिकम्
गौसहस्रिकौ
गौसहस्रिकान्
তৃতীয়া
गौसहस्रिकेण
गौसहस्रिकाभ्याम्
गौसहस्रिकैः
চতুর্থী
गौसहस्रिकाय
गौसहस्रिकाभ्याम्
गौसहस्रिकेभ्यः
পঞ্চমী
गौसहस्रिकात् / गौसहस्रिकाद्
गौसहस्रिकाभ्याम्
गौसहस्रिकेभ्यः
ষষ্ঠী
गौसहस्रिकस्य
गौसहस्रिकयोः
गौसहस्रिकाणाम्
সপ্তমী
गौसहस्रिके
गौसहस्रिकयोः
गौसहस्रिकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
गौसहस्रिकः
गौसहस्रिकौ
गौसहस्रिकाः
সম্বোধন
गौसहस्रिक
गौसहस्रिकौ
गौसहस्रिकाः
দ্বিতীয়া
गौसहस्रिकम्
गौसहस्रिकौ
गौसहस्रिकान्
তৃতীয়া
गौसहस्रिकेण
गौसहस्रिकाभ्याम्
गौसहस्रिकैः
চতুর্থী
गौसहस्रिकाय
गौसहस्रिकाभ्याम्
गौसहस्रिकेभ्यः
পঞ্চমী
गौसहस्रिकात् / गौसहस्रिकाद्
गौसहस्रिकाभ्याम्
गौसहस्रिकेभ्यः
ষষ্ঠী
गौसहस्रिकस्य
गौसहस्रिकयोः
गौसहस्रिकाणाम्
সপ্তমী
गौसहस्रिके
गौसहस्रिकयोः
गौसहस्रिकेषु


অন্যান্য