Declension of गौसहस्रिक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गौसहस्रिकः
गौसहस्रिकौ
गौसहस्रिकाः
Vocative
गौसहस्रिक
गौसहस्रिकौ
गौसहस्रिकाः
Accusative
गौसहस्रिकम्
गौसहस्रिकौ
गौसहस्रिकान्
Instrumental
गौसहस्रिकेण
गौसहस्रिकाभ्याम्
गौसहस्रिकैः
Dative
गौसहस्रिकाय
गौसहस्रिकाभ्याम्
गौसहस्रिकेभ्यः
Ablative
गौसहस्रिकात् / गौसहस्रिकाद्
गौसहस्रिकाभ्याम्
गौसहस्रिकेभ्यः
Genitive
गौसहस्रिकस्य
गौसहस्रिकयोः
गौसहस्रिकाणाम्
Locative
गौसहस्रिके
गौसहस्रिकयोः
गौसहस्रिकेषु
 
Sing.
Dual
Plu.
Nomin.
गौसहस्रिकः
गौसहस्रिकौ
गौसहस्रिकाः
Vocative
गौसहस्रिक
गौसहस्रिकौ
गौसहस्रिकाः
Accus.
गौसहस्रिकम्
गौसहस्रिकौ
गौसहस्रिकान्
Instrum.
गौसहस्रिकेण
गौसहस्रिकाभ्याम्
गौसहस्रिकैः
Dative
गौसहस्रिकाय
गौसहस्रिकाभ्याम्
गौसहस्रिकेभ्यः
Ablative
गौसहस्रिकात् / गौसहस्रिकाद्
गौसहस्रिकाभ्याम्
गौसहस्रिकेभ्यः
Genitive
गौसहस्रिकस्य
गौसहस्रिकयोः
गौसहस्रिकाणाम्
Locative
गौसहस्रिके
गौसहस्रिकयोः
गौसहस्रिकेषु


Others