गौरुतल्पिक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गौरुतल्पिकः
गौरुतल्पिकौ
गौरुतल्पिकाः
సంబోధన
गौरुतल्पिक
गौरुतल्पिकौ
गौरुतल्पिकाः
ద్వితీయా
गौरुतल्पिकम्
गौरुतल्पिकौ
गौरुतल्पिकान्
తృతీయా
गौरुतल्पिकेन
गौरुतल्पिकाभ्याम्
गौरुतल्पिकैः
చతుర్థీ
गौरुतल्पिकाय
गौरुतल्पिकाभ्याम्
गौरुतल्पिकेभ्यः
పంచమీ
गौरुतल्पिकात् / गौरुतल्पिकाद्
गौरुतल्पिकाभ्याम्
गौरुतल्पिकेभ्यः
షష్ఠీ
गौरुतल्पिकस्य
गौरुतल्पिकयोः
गौरुतल्पिकानाम्
సప్తమీ
गौरुतल्पिके
गौरुतल्पिकयोः
गौरुतल्पिकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गौरुतल्पिकः
गौरुतल्पिकौ
गौरुतल्पिकाः
సంబోధన
गौरुतल्पिक
गौरुतल्पिकौ
गौरुतल्पिकाः
ద్వితీయా
गौरुतल्पिकम्
गौरुतल्पिकौ
गौरुतल्पिकान्
తృతీయా
गौरुतल्पिकेन
गौरुतल्पिकाभ्याम्
गौरुतल्पिकैः
చతుర్థీ
गौरुतल्पिकाय
गौरुतल्पिकाभ्याम्
गौरुतल्पिकेभ्यः
పంచమీ
गौरुतल्पिकात् / गौरुतल्पिकाद्
गौरुतल्पिकाभ्याम्
गौरुतल्पिकेभ्यः
షష్ఠీ
गौरुतल्पिकस्य
गौरुतल्पिकयोः
गौरुतल्पिकानाम्
సప్తమీ
गौरुतल्पिके
गौरुतल्पिकयोः
गौरुतल्पिकेषु


ఇతరులు