Declension of गौरुतल्पिक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गौरुतल्पिकः
गौरुतल्पिकौ
गौरुतल्पिकाः
Vocative
गौरुतल्पिक
गौरुतल्पिकौ
गौरुतल्पिकाः
Accusative
गौरुतल्पिकम्
गौरुतल्पिकौ
गौरुतल्पिकान्
Instrumental
गौरुतल्पिकेन
गौरुतल्पिकाभ्याम्
गौरुतल्पिकैः
Dative
गौरुतल्पिकाय
गौरुतल्पिकाभ्याम्
गौरुतल्पिकेभ्यः
Ablative
गौरुतल्पिकात् / गौरुतल्पिकाद्
गौरुतल्पिकाभ्याम्
गौरुतल्पिकेभ्यः
Genitive
गौरुतल्पिकस्य
गौरुतल्पिकयोः
गौरुतल्पिकानाम्
Locative
गौरुतल्पिके
गौरुतल्पिकयोः
गौरुतल्पिकेषु
 
Sing.
Dual
Plu.
Nomin.
गौरुतल्पिकः
गौरुतल्पिकौ
गौरुतल्पिकाः
Vocative
गौरुतल्पिक
गौरुतल्पिकौ
गौरुतल्पिकाः
Accus.
गौरुतल्पिकम्
गौरुतल्पिकौ
गौरुतल्पिकान्
Instrum.
गौरुतल्पिकेन
गौरुतल्पिकाभ्याम्
गौरुतल्पिकैः
Dative
गौरुतल्पिकाय
गौरुतल्पिकाभ्याम्
गौरुतल्पिकेभ्यः
Ablative
गौरुतल्पिकात् / गौरुतल्पिकाद्
गौरुतल्पिकाभ्याम्
गौरुतल्पिकेभ्यः
Genitive
गौरुतल्पिकस्य
गौरुतल्पिकयोः
गौरुतल्पिकानाम्
Locative
गौरुतल्पिके
गौरुतल्पिकयोः
गौरुतल्पिकेषु


Others