गौर శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गौरम्
गौरे
गौराणि
సంబోధన
गौर
गौरे
गौराणि
ద్వితీయా
गौरम्
गौरे
गौराणि
తృతీయా
गौरेण
गौराभ्याम्
गौरैः
చతుర్థీ
गौराय
गौराभ्याम्
गौरेभ्यः
పంచమీ
गौरात् / गौराद्
गौराभ्याम्
गौरेभ्यः
షష్ఠీ
गौरस्य
गौरयोः
गौराणाम्
సప్తమీ
गौरे
गौरयोः
गौरेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गौरम्
गौरे
गौराणि
సంబోధన
गौर
गौरे
गौराणि
ద్వితీయా
गौरम्
गौरे
गौराणि
తృతీయా
गौरेण
गौराभ्याम्
गौरैः
చతుర్థీ
गौराय
गौराभ्याम्
गौरेभ्यः
పంచమీ
गौरात् / गौराद्
गौराभ्याम्
गौरेभ्यः
షష్ఠీ
गौरस्य
गौरयोः
गौराणाम्
సప్తమీ
गौरे
गौरयोः
गौरेषु


ఇతరులు