गौदानिक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गौदानिकः
गौदानिकौ
गौदानिकाः
సంబోధన
गौदानिक
गौदानिकौ
गौदानिकाः
ద్వితీయా
गौदानिकम्
गौदानिकौ
गौदानिकान्
తృతీయా
गौदानिकेन
गौदानिकाभ्याम्
गौदानिकैः
చతుర్థీ
गौदानिकाय
गौदानिकाभ्याम्
गौदानिकेभ्यः
పంచమీ
गौदानिकात् / गौदानिकाद्
गौदानिकाभ्याम्
गौदानिकेभ्यः
షష్ఠీ
गौदानिकस्य
गौदानिकयोः
गौदानिकानाम्
సప్తమీ
गौदानिके
गौदानिकयोः
गौदानिकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गौदानिकः
गौदानिकौ
गौदानिकाः
సంబోధన
गौदानिक
गौदानिकौ
गौदानिकाः
ద్వితీయా
गौदानिकम्
गौदानिकौ
गौदानिकान्
తృతీయా
गौदानिकेन
गौदानिकाभ्याम्
गौदानिकैः
చతుర్థీ
गौदानिकाय
गौदानिकाभ्याम्
गौदानिकेभ्यः
పంచమీ
गौदानिकात् / गौदानिकाद्
गौदानिकाभ्याम्
गौदानिकेभ्यः
షష్ఠీ
गौदानिकस्य
गौदानिकयोः
गौदानिकानाम्
సప్తమీ
गौदानिके
गौदानिकयोः
गौदानिकेषु


ఇతరులు