गौदानिक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
गौदानिकः
गौदानिकौ
गौदानिकाः
সম্বোধন
गौदानिक
गौदानिकौ
गौदानिकाः
দ্বিতীয়া
गौदानिकम्
गौदानिकौ
गौदानिकान्
তৃতীয়া
गौदानिकेन
गौदानिकाभ्याम्
गौदानिकैः
চতুর্থী
गौदानिकाय
गौदानिकाभ्याम्
गौदानिकेभ्यः
পঞ্চমী
गौदानिकात् / गौदानिकाद्
गौदानिकाभ्याम्
गौदानिकेभ्यः
ষষ্ঠী
गौदानिकस्य
गौदानिकयोः
गौदानिकानाम्
সপ্তমী
गौदानिके
गौदानिकयोः
गौदानिकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
गौदानिकः
गौदानिकौ
गौदानिकाः
সম্বোধন
गौदानिक
गौदानिकौ
गौदानिकाः
দ্বিতীয়া
गौदानिकम्
गौदानिकौ
गौदानिकान्
তৃতীয়া
गौदानिकेन
गौदानिकाभ्याम्
गौदानिकैः
চতুর্থী
गौदानिकाय
गौदानिकाभ्याम्
गौदानिकेभ्यः
পঞ্চমী
गौदानिकात् / गौदानिकाद्
गौदानिकाभ्याम्
गौदानिकेभ्यः
ষষ্ঠী
गौदानिकस्य
गौदानिकयोः
गौदानिकानाम्
সপ্তমী
गौदानिके
गौदानिकयोः
गौदानिकेषु


অন্যান্য