Declension of गौदानिक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गौदानिकः
गौदानिकौ
गौदानिकाः
Vocative
गौदानिक
गौदानिकौ
गौदानिकाः
Accusative
गौदानिकम्
गौदानिकौ
गौदानिकान्
Instrumental
गौदानिकेन
गौदानिकाभ्याम्
गौदानिकैः
Dative
गौदानिकाय
गौदानिकाभ्याम्
गौदानिकेभ्यः
Ablative
गौदानिकात् / गौदानिकाद्
गौदानिकाभ्याम्
गौदानिकेभ्यः
Genitive
गौदानिकस्य
गौदानिकयोः
गौदानिकानाम्
Locative
गौदानिके
गौदानिकयोः
गौदानिकेषु
 
Sing.
Dual
Plu.
Nomin.
गौदानिकः
गौदानिकौ
गौदानिकाः
Vocative
गौदानिक
गौदानिकौ
गौदानिकाः
Accus.
गौदानिकम्
गौदानिकौ
गौदानिकान्
Instrum.
गौदानिकेन
गौदानिकाभ्याम्
गौदानिकैः
Dative
गौदानिकाय
गौदानिकाभ्याम्
गौदानिकेभ्यः
Ablative
गौदानिकात् / गौदानिकाद्
गौदानिकाभ्याम्
गौदानिकेभ्यः
Genitive
गौदानिकस्य
गौदानिकयोः
गौदानिकानाम्
Locative
गौदानिके
गौदानिकयोः
गौदानिकेषु


Others