गौडिक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गौडिकः
गौडिकौ
गौडिकाः
సంబోధన
गौडिक
गौडिकौ
गौडिकाः
ద్వితీయా
गौडिकम्
गौडिकौ
गौडिकान्
తృతీయా
गौडिकेन
गौडिकाभ्याम्
गौडिकैः
చతుర్థీ
गौडिकाय
गौडिकाभ्याम्
गौडिकेभ्यः
పంచమీ
गौडिकात् / गौडिकाद्
गौडिकाभ्याम्
गौडिकेभ्यः
షష్ఠీ
गौडिकस्य
गौडिकयोः
गौडिकानाम्
సప్తమీ
गौडिके
गौडिकयोः
गौडिकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गौडिकः
गौडिकौ
गौडिकाः
సంబోధన
गौडिक
गौडिकौ
गौडिकाः
ద్వితీయా
गौडिकम्
गौडिकौ
गौडिकान्
తృతీయా
गौडिकेन
गौडिकाभ्याम्
गौडिकैः
చతుర్థీ
गौडिकाय
गौडिकाभ्याम्
गौडिकेभ्यः
పంచమీ
गौडिकात् / गौडिकाद्
गौडिकाभ्याम्
गौडिकेभ्यः
షష్ఠీ
गौडिकस्य
गौडिकयोः
गौडिकानाम्
సప్తమీ
गौडिके
गौडिकयोः
गौडिकेषु


ఇతరులు