Declension of गौडिक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गौडिकः
गौडिकौ
गौडिकाः
Vocative
गौडिक
गौडिकौ
गौडिकाः
Accusative
गौडिकम्
गौडिकौ
गौडिकान्
Instrumental
गौडिकेन
गौडिकाभ्याम्
गौडिकैः
Dative
गौडिकाय
गौडिकाभ्याम्
गौडिकेभ्यः
Ablative
गौडिकात् / गौडिकाद्
गौडिकाभ्याम्
गौडिकेभ्यः
Genitive
गौडिकस्य
गौडिकयोः
गौडिकानाम्
Locative
गौडिके
गौडिकयोः
गौडिकेषु
 
Sing.
Dual
Plu.
Nomin.
गौडिकः
गौडिकौ
गौडिकाः
Vocative
गौडिक
गौडिकौ
गौडिकाः
Accus.
गौडिकम्
गौडिकौ
गौडिकान्
Instrum.
गौडिकेन
गौडिकाभ्याम्
गौडिकैः
Dative
गौडिकाय
गौडिकाभ्याम्
गौडिकेभ्यः
Ablative
गौडिकात् / गौडिकाद्
गौडिकाभ्याम्
गौडिकेभ्यः
Genitive
गौडिकस्य
गौडिकयोः
गौडिकानाम्
Locative
गौडिके
गौडिकयोः
गौडिकेषु


Others