गोष्टितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गोष्टितव्यः
गोष्टितव्यौ
गोष्टितव्याः
సంబోధన
गोष्टितव्य
गोष्टितव्यौ
गोष्टितव्याः
ద్వితీయా
गोष्टितव्यम्
गोष्टितव्यौ
गोष्टितव्यान्
తృతీయా
गोष्टितव्येन
गोष्टितव्याभ्याम्
गोष्टितव्यैः
చతుర్థీ
गोष्टितव्याय
गोष्टितव्याभ्याम्
गोष्टितव्येभ्यः
పంచమీ
गोष्टितव्यात् / गोष्टितव्याद्
गोष्टितव्याभ्याम्
गोष्टितव्येभ्यः
షష్ఠీ
गोष्टितव्यस्य
गोष्टितव्ययोः
गोष्टितव्यानाम्
సప్తమీ
गोष्टितव्ये
गोष्टितव्ययोः
गोष्टितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गोष्टितव्यः
गोष्टितव्यौ
गोष्टितव्याः
సంబోధన
गोष्टितव्य
गोष्टितव्यौ
गोष्टितव्याः
ద్వితీయా
गोष्टितव्यम्
गोष्टितव्यौ
गोष्टितव्यान्
తృతీయా
गोष्टितव्येन
गोष्टितव्याभ्याम्
गोष्टितव्यैः
చతుర్థీ
गोष्टितव्याय
गोष्टितव्याभ्याम्
गोष्टितव्येभ्यः
పంచమీ
गोष्टितव्यात् / गोष्टितव्याद्
गोष्टितव्याभ्याम्
गोष्टितव्येभ्यः
షష్ఠీ
गोष्टितव्यस्य
गोष्टितव्ययोः
गोष्टितव्यानाम्
సప్తమీ
गोष्टितव्ये
गोष्टितव्ययोः
गोष्टितव्येषु


ఇతరులు