Declension of गोष्टितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गोष्टितव्यः
गोष्टितव्यौ
गोष्टितव्याः
Vocative
गोष्टितव्य
गोष्टितव्यौ
गोष्टितव्याः
Accusative
गोष्टितव्यम्
गोष्टितव्यौ
गोष्टितव्यान्
Instrumental
गोष्टितव्येन
गोष्टितव्याभ्याम्
गोष्टितव्यैः
Dative
गोष्टितव्याय
गोष्टितव्याभ्याम्
गोष्टितव्येभ्यः
Ablative
गोष्टितव्यात् / गोष्टितव्याद्
गोष्टितव्याभ्याम्
गोष्टितव्येभ्यः
Genitive
गोष्टितव्यस्य
गोष्टितव्ययोः
गोष्टितव्यानाम्
Locative
गोष्टितव्ये
गोष्टितव्ययोः
गोष्टितव्येषु
 
Sing.
Dual
Plu.
Nomin.
गोष्टितव्यः
गोष्टितव्यौ
गोष्टितव्याः
Vocative
गोष्टितव्य
गोष्टितव्यौ
गोष्टितव्याः
Accus.
गोष्टितव्यम्
गोष्टितव्यौ
गोष्टितव्यान्
Instrum.
गोष्टितव्येन
गोष्टितव्याभ्याम्
गोष्टितव्यैः
Dative
गोष्टितव्याय
गोष्टितव्याभ्याम्
गोष्टितव्येभ्यः
Ablative
गोष्टितव्यात् / गोष्टितव्याद्
गोष्टितव्याभ्याम्
गोष्टितव्येभ्यः
Genitive
गोष्टितव्यस्य
गोष्टितव्ययोः
गोष्टितव्यानाम्
Locative
गोष्टितव्ये
गोष्टितव्ययोः
गोष्टितव्येषु


Others