गोष्टमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गोष्टमानः
गोष्टमानौ
गोष्टमानाः
సంబోధన
गोष्टमान
गोष्टमानौ
गोष्टमानाः
ద్వితీయా
गोष्टमानम्
गोष्टमानौ
गोष्टमानान्
తృతీయా
गोष्टमानेन
गोष्टमानाभ्याम्
गोष्टमानैः
చతుర్థీ
गोष्टमानाय
गोष्टमानाभ्याम्
गोष्टमानेभ्यः
పంచమీ
गोष्टमानात् / गोष्टमानाद्
गोष्टमानाभ्याम्
गोष्टमानेभ्यः
షష్ఠీ
गोष्टमानस्य
गोष्टमानयोः
गोष्टमानानाम्
సప్తమీ
गोष्टमाने
गोष्टमानयोः
गोष्टमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गोष्टमानः
गोष्टमानौ
गोष्टमानाः
సంబోధన
गोष्टमान
गोष्टमानौ
गोष्टमानाः
ద్వితీయా
गोष्टमानम्
गोष्टमानौ
गोष्टमानान्
తృతీయా
गोष्टमानेन
गोष्टमानाभ्याम्
गोष्टमानैः
చతుర్థీ
गोष्टमानाय
गोष्टमानाभ्याम्
गोष्टमानेभ्यः
పంచమీ
गोष्टमानात् / गोष्टमानाद्
गोष्टमानाभ्याम्
गोष्टमानेभ्यः
షష్ఠీ
गोष्टमानस्य
गोष्टमानयोः
गोष्टमानानाम्
సప్తమీ
गोष्टमाने
गोष्टमानयोः
गोष्टमानेषु


ఇతరులు