Declension of गोष्टमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गोष्टमानः
गोष्टमानौ
गोष्टमानाः
Vocative
गोष्टमान
गोष्टमानौ
गोष्टमानाः
Accusative
गोष्टमानम्
गोष्टमानौ
गोष्टमानान्
Instrumental
गोष्टमानेन
गोष्टमानाभ्याम्
गोष्टमानैः
Dative
गोष्टमानाय
गोष्टमानाभ्याम्
गोष्टमानेभ्यः
Ablative
गोष्टमानात् / गोष्टमानाद्
गोष्टमानाभ्याम्
गोष्टमानेभ्यः
Genitive
गोष्टमानस्य
गोष्टमानयोः
गोष्टमानानाम्
Locative
गोष्टमाने
गोष्टमानयोः
गोष्टमानेषु
 
Sing.
Dual
Plu.
Nomin.
गोष्टमानः
गोष्टमानौ
गोष्टमानाः
Vocative
गोष्टमान
गोष्टमानौ
गोष्टमानाः
Accus.
गोष्टमानम्
गोष्टमानौ
गोष्टमानान्
Instrum.
गोष्टमानेन
गोष्टमानाभ्याम्
गोष्टमानैः
Dative
गोष्टमानाय
गोष्टमानाभ्याम्
गोष्टमानेभ्यः
Ablative
गोष्टमानात् / गोष्टमानाद्
गोष्टमानाभ्याम्
गोष्टमानेभ्यः
Genitive
गोष्टमानस्य
गोष्टमानयोः
गोष्टमानानाम्
Locative
गोष्टमाने
गोष्टमानयोः
गोष्टमानेषु


Others