गोपितव्य శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गोपितव्यम्
गोपितव्ये
गोपितव्यानि
సంబోధన
गोपितव्य
गोपितव्ये
गोपितव्यानि
ద్వితీయా
गोपितव्यम्
गोपितव्ये
गोपितव्यानि
తృతీయా
गोपितव्येन
गोपितव्याभ्याम्
गोपितव्यैः
చతుర్థీ
गोपितव्याय
गोपितव्याभ्याम्
गोपितव्येभ्यः
పంచమీ
गोपितव्यात् / गोपितव्याद्
गोपितव्याभ्याम्
गोपितव्येभ्यः
షష్ఠీ
गोपितव्यस्य
गोपितव्ययोः
गोपितव्यानाम्
సప్తమీ
गोपितव्ये
गोपितव्ययोः
गोपितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गोपितव्यम्
गोपितव्ये
गोपितव्यानि
సంబోధన
गोपितव्य
गोपितव्ये
गोपितव्यानि
ద్వితీయా
गोपितव्यम्
गोपितव्ये
गोपितव्यानि
తృతీయా
गोपितव्येन
गोपितव्याभ्याम्
गोपितव्यैः
చతుర్థీ
गोपितव्याय
गोपितव्याभ्याम्
गोपितव्येभ्यः
పంచమీ
गोपितव्यात् / गोपितव्याद्
गोपितव्याभ्याम्
गोपितव्येभ्यः
షష్ఠీ
गोपितव्यस्य
गोपितव्ययोः
गोपितव्यानाम्
సప్తమీ
गोपितव्ये
गोपितव्ययोः
गोपितव्येषु


ఇతరులు