Declension of गोपितव्य

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
गोपितव्यम्
गोपितव्ये
गोपितव्यानि
Vocative
गोपितव्य
गोपितव्ये
गोपितव्यानि
Accusative
गोपितव्यम्
गोपितव्ये
गोपितव्यानि
Instrumental
गोपितव्येन
गोपितव्याभ्याम्
गोपितव्यैः
Dative
गोपितव्याय
गोपितव्याभ्याम्
गोपितव्येभ्यः
Ablative
गोपितव्यात् / गोपितव्याद्
गोपितव्याभ्याम्
गोपितव्येभ्यः
Genitive
गोपितव्यस्य
गोपितव्ययोः
गोपितव्यानाम्
Locative
गोपितव्ये
गोपितव्ययोः
गोपितव्येषु
 
Sing.
Dual
Plu.
Nomin.
गोपितव्यम्
गोपितव्ये
गोपितव्यानि
Vocative
गोपितव्य
गोपितव्ये
गोपितव्यानि
Accus.
गोपितव्यम्
गोपितव्ये
गोपितव्यानि
Instrum.
गोपितव्येन
गोपितव्याभ्याम्
गोपितव्यैः
Dative
गोपितव्याय
गोपितव्याभ्याम्
गोपितव्येभ्यः
Ablative
गोपितव्यात् / गोपितव्याद्
गोपितव्याभ्याम्
गोपितव्येभ्यः
Genitive
गोपितव्यस्य
गोपितव्ययोः
गोपितव्यानाम्
Locative
गोपितव्ये
गोपितव्ययोः
गोपितव्येषु


Others