गोपायायक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गोपायायकः
गोपायायकौ
गोपायायकाः
సంబోధన
गोपायायक
गोपायायकौ
गोपायायकाः
ద్వితీయా
गोपायायकम्
गोपायायकौ
गोपायायकान्
తృతీయా
गोपायायकेन
गोपायायकाभ्याम्
गोपायायकैः
చతుర్థీ
गोपायायकाय
गोपायायकाभ्याम्
गोपायायकेभ्यः
పంచమీ
गोपायायकात् / गोपायायकाद्
गोपायायकाभ्याम्
गोपायायकेभ्यः
షష్ఠీ
गोपायायकस्य
गोपायायकयोः
गोपायायकानाम्
సప్తమీ
गोपायायके
गोपायायकयोः
गोपायायकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गोपायायकः
गोपायायकौ
गोपायायकाः
సంబోధన
गोपायायक
गोपायायकौ
गोपायायकाः
ద్వితీయా
गोपायायकम्
गोपायायकौ
गोपायायकान्
తృతీయా
गोपायायकेन
गोपायायकाभ्याम्
गोपायायकैः
చతుర్థీ
गोपायायकाय
गोपायायकाभ्याम्
गोपायायकेभ्यः
పంచమీ
गोपायायकात् / गोपायायकाद्
गोपायायकाभ्याम्
गोपायायकेभ्यः
షష్ఠీ
गोपायायकस्य
गोपायायकयोः
गोपायायकानाम्
సప్తమీ
गोपायायके
गोपायायकयोः
गोपायायकेषु


ఇతరులు