गोपायायक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
गोपायायकः
गोपायायकौ
गोपायायकाः
সম্বোধন
गोपायायक
गोपायायकौ
गोपायायकाः
দ্বিতীয়া
गोपायायकम्
गोपायायकौ
गोपायायकान्
তৃতীয়া
गोपायायकेन
गोपायायकाभ्याम्
गोपायायकैः
চতুর্থী
गोपायायकाय
गोपायायकाभ्याम्
गोपायायकेभ्यः
পঞ্চমী
गोपायायकात् / गोपायायकाद्
गोपायायकाभ्याम्
गोपायायकेभ्यः
ষষ্ঠী
गोपायायकस्य
गोपायायकयोः
गोपायायकानाम्
সপ্তমী
गोपायायके
गोपायायकयोः
गोपायायकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
गोपायायकः
गोपायायकौ
गोपायायकाः
সম্বোধন
गोपायायक
गोपायायकौ
गोपायायकाः
দ্বিতীয়া
गोपायायकम्
गोपायायकौ
गोपायायकान्
তৃতীয়া
गोपायायकेन
गोपायायकाभ्याम्
गोपायायकैः
চতুর্থী
गोपायायकाय
गोपायायकाभ्याम्
गोपायायकेभ्यः
পঞ্চমী
गोपायायकात् / गोपायायकाद्
गोपायायकाभ्याम्
गोपायायकेभ्यः
ষষ্ঠী
गोपायायकस्य
गोपायायकयोः
गोपायायकानाम्
সপ্তমী
गोपायायके
गोपायायकयोः
गोपायायकेषु


অন্যান্য