Declension of गोधक

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
गोधकम्
गोधके
गोधकानि
Vocative
गोधक
गोधके
गोधकानि
Accusative
गोधकम्
गोधके
गोधकानि
Instrumental
गोधकेन
गोधकाभ्याम्
गोधकैः
Dative
गोधकाय
गोधकाभ्याम्
गोधकेभ्यः
Ablative
गोधकात् / गोधकाद्
गोधकाभ्याम्
गोधकेभ्यः
Genitive
गोधकस्य
गोधकयोः
गोधकानाम्
Locative
गोधके
गोधकयोः
गोधकेषु
 
Sing.
Dual
Plu.
Nomin.
गोधकम्
गोधके
गोधकानि
Vocative
गोधक
गोधके
गोधकानि
Accus.
गोधकम्
गोधके
गोधकानि
Instrum.
गोधकेन
गोधकाभ्याम्
गोधकैः
Dative
गोधकाय
गोधकाभ्याम्
गोधकेभ्यः
Ablative
गोधकात् / गोधकाद्
गोधकाभ्याम्
गोधकेभ्यः
Genitive
गोधकस्य
गोधकयोः
गोधकानाम्
Locative
गोधके
गोधकयोः
गोधकेषु


Others