Declension of गोधक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गोधकः
गोधकौ
गोधकाः
Vocative
गोधक
गोधकौ
गोधकाः
Accusative
गोधकम्
गोधकौ
गोधकान्
Instrumental
गोधकेन
गोधकाभ्याम्
गोधकैः
Dative
गोधकाय
गोधकाभ्याम्
गोधकेभ्यः
Ablative
गोधकात् / गोधकाद्
गोधकाभ्याम्
गोधकेभ्यः
Genitive
गोधकस्य
गोधकयोः
गोधकानाम्
Locative
गोधके
गोधकयोः
गोधकेषु
 
Sing.
Dual
Plu.
Nomin.
गोधकः
गोधकौ
गोधकाः
Vocative
गोधक
गोधकौ
गोधकाः
Accus.
गोधकम्
गोधकौ
गोधकान्
Instrum.
गोधकेन
गोधकाभ्याम्
गोधकैः
Dative
गोधकाय
गोधकाभ्याम्
गोधकेभ्यः
Ablative
गोधकात् / गोधकाद्
गोधकाभ्याम्
गोधकेभ्यः
Genitive
गोधकस्य
गोधकयोः
गोधकानाम्
Locative
गोधके
गोधकयोः
गोधकेषु


Others