Declension of गोदान

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
गोदानम्
गोदाने
गोदानानि
Vocative
गोदान
गोदाने
गोदानानि
Accusative
गोदानम्
गोदाने
गोदानानि
Instrumental
गोदानेन
गोदानाभ्याम्
गोदानैः
Dative
गोदानाय
गोदानाभ्याम्
गोदानेभ्यः
Ablative
गोदानात् / गोदानाद्
गोदानाभ्याम्
गोदानेभ्यः
Genitive
गोदानस्य
गोदानयोः
गोदानानाम्
Locative
गोदाने
गोदानयोः
गोदानेषु
 
Sing.
Dual
Plu.
Nomin.
गोदानम्
गोदाने
गोदानानि
Vocative
गोदान
गोदाने
गोदानानि
Accus.
गोदानम्
गोदाने
गोदानानि
Instrum.
गोदानेन
गोदानाभ्याम्
गोदानैः
Dative
गोदानाय
गोदानाभ्याम्
गोदानेभ्यः
Ablative
गोदानात् / गोदानाद्
गोदानाभ्याम्
गोदानेभ्यः
Genitive
गोदानस्य
गोदानयोः
गोदानानाम्
Locative
गोदाने
गोदानयोः
गोदानेषु