Declension of गोदमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गोदमानः
गोदमानौ
गोदमानाः
Vocative
गोदमान
गोदमानौ
गोदमानाः
Accusative
गोदमानम्
गोदमानौ
गोदमानान्
Instrumental
गोदमानेन
गोदमानाभ्याम्
गोदमानैः
Dative
गोदमानाय
गोदमानाभ्याम्
गोदमानेभ्यः
Ablative
गोदमानात् / गोदमानाद्
गोदमानाभ्याम्
गोदमानेभ्यः
Genitive
गोदमानस्य
गोदमानयोः
गोदमानानाम्
Locative
गोदमाने
गोदमानयोः
गोदमानेषु
 
Sing.
Dual
Plu.
Nomin.
गोदमानः
गोदमानौ
गोदमानाः
Vocative
गोदमान
गोदमानौ
गोदमानाः
Accus.
गोदमानम्
गोदमानौ
गोदमानान्
Instrum.
गोदमानेन
गोदमानाभ्याम्
गोदमानैः
Dative
गोदमानाय
गोदमानाभ्याम्
गोदमानेभ्यः
Ablative
गोदमानात् / गोदमानाद्
गोदमानाभ्याम्
गोदमानेभ्यः
Genitive
गोदमानस्य
गोदमानयोः
गोदमानानाम्
Locative
गोदमाने
गोदमानयोः
गोदमानेषु


Others