Declension of गोजित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गोजितः
गोजितौ
गोजिताः
Vocative
गोजित
गोजितौ
गोजिताः
Accusative
गोजितम्
गोजितौ
गोजितान्
Instrumental
गोजितेन
गोजिताभ्याम्
गोजितैः
Dative
गोजिताय
गोजिताभ्याम्
गोजितेभ्यः
Ablative
गोजितात् / गोजिताद्
गोजिताभ्याम्
गोजितेभ्यः
Genitive
गोजितस्य
गोजितयोः
गोजितानाम्
Locative
गोजिते
गोजितयोः
गोजितेषु
 
Sing.
Dual
Plu.
Nomin.
गोजितः
गोजितौ
गोजिताः
Vocative
गोजित
गोजितौ
गोजिताः
Accus.
गोजितम्
गोजितौ
गोजितान्
Instrum.
गोजितेन
गोजिताभ्याम्
गोजितैः
Dative
गोजिताय
गोजिताभ्याम्
गोजितेभ्यः
Ablative
गोजितात् / गोजिताद्
गोजिताभ्याम्
गोजितेभ्यः
Genitive
गोजितस्य
गोजितयोः
गोजितानाम्
Locative
गोजिते
गोजितयोः
गोजितेषु


Others