गोजक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गोजकः
गोजकौ
गोजकाः
సంబోధన
गोजक
गोजकौ
गोजकाः
ద్వితీయా
गोजकम्
गोजकौ
गोजकान्
తృతీయా
गोजकेन
गोजकाभ्याम्
गोजकैः
చతుర్థీ
गोजकाय
गोजकाभ्याम्
गोजकेभ्यः
పంచమీ
गोजकात् / गोजकाद्
गोजकाभ्याम्
गोजकेभ्यः
షష్ఠీ
गोजकस्य
गोजकयोः
गोजकानाम्
సప్తమీ
गोजके
गोजकयोः
गोजकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गोजकः
गोजकौ
गोजकाः
సంబోధన
गोजक
गोजकौ
गोजकाः
ద్వితీయా
गोजकम्
गोजकौ
गोजकान्
తృతీయా
गोजकेन
गोजकाभ्याम्
गोजकैः
చతుర్థీ
गोजकाय
गोजकाभ्याम्
गोजकेभ्यः
పంచమీ
गोजकात् / गोजकाद्
गोजकाभ्याम्
गोजकेभ्यः
షష్ఠీ
गोजकस्य
गोजकयोः
गोजकानाम्
సప్తమీ
गोजके
गोजकयोः
गोजकेषु


ఇతరులు