Declension of गेषितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गेषितव्यः
गेषितव्यौ
गेषितव्याः
Vocative
गेषितव्य
गेषितव्यौ
गेषितव्याः
Accusative
गेषितव्यम्
गेषितव्यौ
गेषितव्यान्
Instrumental
गेषितव्येन
गेषितव्याभ्याम्
गेषितव्यैः
Dative
गेषितव्याय
गेषितव्याभ्याम्
गेषितव्येभ्यः
Ablative
गेषितव्यात् / गेषितव्याद्
गेषितव्याभ्याम्
गेषितव्येभ्यः
Genitive
गेषितव्यस्य
गेषितव्ययोः
गेषितव्यानाम्
Locative
गेषितव्ये
गेषितव्ययोः
गेषितव्येषु
 
Sing.
Dual
Plu.
Nomin.
गेषितव्यः
गेषितव्यौ
गेषितव्याः
Vocative
गेषितव्य
गेषितव्यौ
गेषितव्याः
Accus.
गेषितव्यम्
गेषितव्यौ
गेषितव्यान्
Instrum.
गेषितव्येन
गेषितव्याभ्याम्
गेषितव्यैः
Dative
गेषितव्याय
गेषितव्याभ्याम्
गेषितव्येभ्यः
Ablative
गेषितव्यात् / गेषितव्याद्
गेषितव्याभ्याम्
गेषितव्येभ्यः
Genitive
गेषितव्यस्य
गेषितव्ययोः
गेषितव्यानाम्
Locative
गेषितव्ये
गेषितव्ययोः
गेषितव्येषु


Others