Declension of गेषमाण

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गेषमाणः
गेषमाणौ
गेषमाणाः
Vocative
गेषमाण
गेषमाणौ
गेषमाणाः
Accusative
गेषमाणम्
गेषमाणौ
गेषमाणान्
Instrumental
गेषमाणेन
गेषमाणाभ्याम्
गेषमाणैः
Dative
गेषमाणाय
गेषमाणाभ्याम्
गेषमाणेभ्यः
Ablative
गेषमाणात् / गेषमाणाद्
गेषमाणाभ्याम्
गेषमाणेभ्यः
Genitive
गेषमाणस्य
गेषमाणयोः
गेषमाणानाम्
Locative
गेषमाणे
गेषमाणयोः
गेषमाणेषु
 
Sing.
Dual
Plu.
Nomin.
गेषमाणः
गेषमाणौ
गेषमाणाः
Vocative
गेषमाण
गेषमाणौ
गेषमाणाः
Accus.
गेषमाणम्
गेषमाणौ
गेषमाणान्
Instrum.
गेषमाणेन
गेषमाणाभ्याम्
गेषमाणैः
Dative
गेषमाणाय
गेषमाणाभ्याम्
गेषमाणेभ्यः
Ablative
गेषमाणात् / गेषमाणाद्
गेषमाणाभ्याम्
गेषमाणेभ्यः
Genitive
गेषमाणस्य
गेषमाणयोः
गेषमाणानाम्
Locative
गेषमाणे
गेषमाणयोः
गेषमाणेषु


Others