गेव శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गेवः
गेवौ
गेवाः
సంబోధన
गेव
गेवौ
गेवाः
ద్వితీయా
गेवम्
गेवौ
गेवान्
తృతీయా
गेवेन
गेवाभ्याम्
गेवैः
చతుర్థీ
गेवाय
गेवाभ्याम्
गेवेभ्यः
పంచమీ
गेवात् / गेवाद्
गेवाभ्याम्
गेवेभ्यः
షష్ఠీ
गेवस्य
गेवयोः
गेवानाम्
సప్తమీ
गेवे
गेवयोः
गेवेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गेवः
गेवौ
गेवाः
సంబోధన
गेव
गेवौ
गेवाः
ద్వితీయా
गेवम्
गेवौ
गेवान्
తృతీయా
गेवेन
गेवाभ्याम्
गेवैः
చతుర్థీ
गेवाय
गेवाभ्याम्
गेवेभ्यः
పంచమీ
गेवात् / गेवाद्
गेवाभ्याम्
गेवेभ्यः
షష్ఠీ
गेवस्य
गेवयोः
गेवानाम्
సప్తమీ
गेवे
गेवयोः
गेवेषु


ఇతరులు