Declension of गेव

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गेवः
गेवौ
गेवाः
Vocative
गेव
गेवौ
गेवाः
Accusative
गेवम्
गेवौ
गेवान्
Instrumental
गेवेन
गेवाभ्याम्
गेवैः
Dative
गेवाय
गेवाभ्याम्
गेवेभ्यः
Ablative
गेवात् / गेवाद्
गेवाभ्याम्
गेवेभ्यः
Genitive
गेवस्य
गेवयोः
गेवानाम्
Locative
गेवे
गेवयोः
गेवेषु
 
Sing.
Dual
Plu.
Nomin.
गेवः
गेवौ
गेवाः
Vocative
गेव
गेवौ
गेवाः
Accus.
गेवम्
गेवौ
गेवान्
Instrum.
गेवेन
गेवाभ्याम्
गेवैः
Dative
गेवाय
गेवाभ्याम्
गेवेभ्यः
Ablative
गेवात् / गेवाद्
गेवाभ्याम्
गेवेभ्यः
Genitive
गेवस्य
गेवयोः
गेवानाम्
Locative
गेवे
गेवयोः
गेवेषु


Others