गेपित శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गेपितम्
गेपिते
गेपितानि
సంబోధన
गेपित
गेपिते
गेपितानि
ద్వితీయా
गेपितम्
गेपिते
गेपितानि
తృతీయా
गेपितेन
गेपिताभ्याम्
गेपितैः
చతుర్థీ
गेपिताय
गेपिताभ्याम्
गेपितेभ्यः
పంచమీ
गेपितात् / गेपिताद्
गेपिताभ्याम्
गेपितेभ्यः
షష్ఠీ
गेपितस्य
गेपितयोः
गेपितानाम्
సప్తమీ
गेपिते
गेपितयोः
गेपितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गेपितम्
गेपिते
गेपितानि
సంబోధన
गेपित
गेपिते
गेपितानि
ద్వితీయా
गेपितम्
गेपिते
गेपितानि
తృతీయా
गेपितेन
गेपिताभ्याम्
गेपितैः
చతుర్థీ
गेपिताय
गेपिताभ्याम्
गेपितेभ्यः
పంచమీ
गेपितात् / गेपिताद्
गेपिताभ्याम्
गेपितेभ्यः
షష్ఠీ
गेपितस्य
गेपितयोः
गेपितानाम्
సప్తమీ
गेपिते
गेपितयोः
गेपितेषु


ఇతరులు