गेपित শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
गेपितम्
गेपिते
गेपितानि
সম্বোধন
गेपित
गेपिते
गेपितानि
দ্বিতীয়া
गेपितम्
गेपिते
गेपितानि
তৃতীয়া
गेपितेन
गेपिताभ्याम्
गेपितैः
চতুর্থী
गेपिताय
गेपिताभ्याम्
गेपितेभ्यः
পঞ্চমী
गेपितात् / गेपिताद्
गेपिताभ्याम्
गेपितेभ्यः
ষষ্ঠী
गेपितस्य
गेपितयोः
गेपितानाम्
সপ্তমী
गेपिते
गेपितयोः
गेपितेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
गेपितम्
गेपिते
गेपितानि
সম্বোধন
गेपित
गेपिते
गेपितानि
দ্বিতীয়া
गेपितम्
गेपिते
गेपितानि
তৃতীয়া
गेपितेन
गेपिताभ्याम्
गेपितैः
চতুর্থী
गेपिताय
गेपिताभ्याम्
गेपितेभ्यः
পঞ্চমী
गेपितात् / गेपिताद्
गेपिताभ्याम्
गेपितेभ्यः
ষষ্ঠী
गेपितस्य
गेपितयोः
गेपितानाम्
সপ্তমী
गेपिते
गेपितयोः
गेपितेषु


অন্যান্য