Declension of गेपित

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
गेपितम्
गेपिते
गेपितानि
Vocative
गेपित
गेपिते
गेपितानि
Accusative
गेपितम्
गेपिते
गेपितानि
Instrumental
गेपितेन
गेपिताभ्याम्
गेपितैः
Dative
गेपिताय
गेपिताभ्याम्
गेपितेभ्यः
Ablative
गेपितात् / गेपिताद्
गेपिताभ्याम्
गेपितेभ्यः
Genitive
गेपितस्य
गेपितयोः
गेपितानाम्
Locative
गेपिते
गेपितयोः
गेपितेषु
 
Sing.
Dual
Plu.
Nomin.
गेपितम्
गेपिते
गेपितानि
Vocative
गेपित
गेपिते
गेपितानि
Accus.
गेपितम्
गेपिते
गेपितानि
Instrum.
गेपितेन
गेपिताभ्याम्
गेपितैः
Dative
गेपिताय
गेपिताभ्याम्
गेपितेभ्यः
Ablative
गेपितात् / गेपिताद्
गेपिताभ्याम्
गेपितेभ्यः
Genitive
गेपितस्य
गेपितयोः
गेपितानाम्
Locative
गेपिते
गेपितयोः
गेपितेषु


Others