गृत శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गृतम्
गृते
गृतानि
సంబోధన
गृत
गृते
गृतानि
ద్వితీయా
गृतम्
गृते
गृतानि
తృతీయా
गृतेन
गृताभ्याम्
गृतैः
చతుర్థీ
गृताय
गृताभ्याम्
गृतेभ्यः
పంచమీ
गृतात् / गृताद्
गृताभ्याम्
गृतेभ्यः
షష్ఠీ
गृतस्य
गृतयोः
गृतानाम्
సప్తమీ
गृते
गृतयोः
गृतेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गृतम्
गृते
गृतानि
సంబోధన
गृत
गृते
गृतानि
ద్వితీయా
गृतम्
गृते
गृतानि
తృతీయా
गृतेन
गृताभ्याम्
गृतैः
చతుర్థీ
गृताय
गृताभ्याम्
गृतेभ्यः
పంచమీ
गृतात् / गृताद्
गृताभ्याम्
गृतेभ्यः
షష్ఠీ
गृतस्य
गृतयोः
गृतानाम्
సప్తమీ
गृते
गृतयोः
गृतेषु


ఇతరులు