Declension of गृत

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
गृतम्
गृते
गृतानि
Vocative
गृत
गृते
गृतानि
Accusative
गृतम्
गृते
गृतानि
Instrumental
गृतेन
गृताभ्याम्
गृतैः
Dative
गृताय
गृताभ्याम्
गृतेभ्यः
Ablative
गृतात् / गृताद्
गृताभ्याम्
गृतेभ्यः
Genitive
गृतस्य
गृतयोः
गृतानाम्
Locative
गृते
गृतयोः
गृतेषु
 
Sing.
Dual
Plu.
Nomin.
गृतम्
गृते
गृतानि
Vocative
गृत
गृते
गृतानि
Accus.
गृतम्
गृते
गृतानि
Instrum.
गृतेन
गृताभ्याम्
गृतैः
Dative
गृताय
गृताभ्याम्
गृतेभ्यः
Ablative
गृतात् / गृताद्
गृताभ्याम्
गृतेभ्यः
Genitive
गृतस्य
गृतयोः
गृतानाम्
Locative
गृते
गृतयोः
गृतेषु


Others