गृणत् శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गृणन्
गृणन्तौ
गृणन्तः
సంబోధన
गृणन्
गृणन्तौ
गृणन्तः
ద్వితీయా
गृणन्तम्
गृणन्तौ
गृणतः
తృతీయా
गृणता
गृणद्भ्याम्
गृणद्भिः
చతుర్థీ
गृणते
गृणद्भ्याम्
गृणद्भ्यः
పంచమీ
गृणतः
गृणद्भ्याम्
गृणद्भ्यः
షష్ఠీ
गृणतः
गृणतोः
गृणताम्
సప్తమీ
गृणति
गृणतोः
गृणत्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गृणन्
गृणन्तौ
गृणन्तः
సంబోధన
गृणन्
गृणन्तौ
गृणन्तः
ద్వితీయా
गृणन्तम्
गृणन्तौ
गृणतः
తృతీయా
गृणता
गृणद्भ्याम्
गृणद्भिः
చతుర్థీ
गृणते
गृणद्भ्याम्
गृणद्भ्यः
పంచమీ
गृणतः
गृणद्भ्याम्
गृणद्भ्यः
షష్ఠీ
गृणतः
गृणतोः
गृणताम्
సప్తమీ
गृणति
गृणतोः
गृणत्सु


ఇతరులు