गृणत् শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
गृणन्
गृणन्तौ
गृणन्तः
সম্বোধন
गृणन्
गृणन्तौ
गृणन्तः
দ্বিতীয়া
गृणन्तम्
गृणन्तौ
गृणतः
তৃতীয়া
गृणता
गृणद्भ्याम्
गृणद्भिः
চতুর্থী
गृणते
गृणद्भ्याम्
गृणद्भ्यः
পঞ্চমী
गृणतः
गृणद्भ्याम्
गृणद्भ्यः
ষষ্ঠী
गृणतः
गृणतोः
गृणताम्
সপ্তমী
गृणति
गृणतोः
गृणत्सु
 
এক
দ্বিবচন
বহু.
প্রথমা
गृणन्
गृणन्तौ
गृणन्तः
সম্বোধন
गृणन्
गृणन्तौ
गृणन्तः
দ্বিতীয়া
गृणन्तम्
गृणन्तौ
गृणतः
তৃতীয়া
गृणता
गृणद्भ्याम्
गृणद्भिः
চতুর্থী
गृणते
गृणद्भ्याम्
गृणद्भ्यः
পঞ্চমী
गृणतः
गृणद्भ्याम्
गृणद्भ्यः
ষষ্ঠী
गृणतः
गृणतोः
गृणताम्
সপ্তমী
गृणति
गृणतोः
गृणत्सु


অন্যান্য