Declension of गृणत्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
गृणन्
गृणन्तौ
गृणन्तः
Vocative
गृणन्
गृणन्तौ
गृणन्तः
Accusative
गृणन्तम्
गृणन्तौ
गृणतः
Instrumental
गृणता
गृणद्भ्याम्
गृणद्भिः
Dative
गृणते
गृणद्भ्याम्
गृणद्भ्यः
Ablative
गृणतः
गृणद्भ्याम्
गृणद्भ्यः
Genitive
गृणतः
गृणतोः
गृणताम्
Locative
गृणति
गृणतोः
गृणत्सु
 
Sing.
Dual
Plu.
Nomin.
गृणन्
गृणन्तौ
गृणन्तः
Vocative
गृणन्
गृणन्तौ
गृणन्तः
Accus.
गृणन्तम्
गृणन्तौ
गृणतः
Instrum.
गृणता
गृणद्भ्याम्
गृणद्भिः
Dative
गृणते
गृणद्भ्याम्
गृणद्भ्यः
Ablative
गृणतः
गृणद्भ्याम्
गृणद्भ्यः
Genitive
गृणतः
गृणतोः
गृणताम्
Locative
गृणति
गृणतोः
गृणत्सु


Others