गृञ्जक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
गृञ्जकः
गृञ्जकौ
गृञ्जकाः
సంబోధన
गृञ्जक
गृञ्जकौ
गृञ्जकाः
ద్వితీయా
गृञ्जकम्
गृञ्जकौ
गृञ्जकान्
తృతీయా
गृञ्जकेन
गृञ्जकाभ्याम्
गृञ्जकैः
చతుర్థీ
गृञ्जकाय
गृञ्जकाभ्याम्
गृञ्जकेभ्यः
పంచమీ
गृञ्जकात् / गृञ्जकाद्
गृञ्जकाभ्याम्
गृञ्जकेभ्यः
షష్ఠీ
गृञ्जकस्य
गृञ्जकयोः
गृञ्जकानाम्
సప్తమీ
गृञ्जके
गृञ्जकयोः
गृञ्जकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
गृञ्जकः
गृञ्जकौ
गृञ्जकाः
సంబోధన
गृञ्जक
गृञ्जकौ
गृञ्जकाः
ద్వితీయా
गृञ्जकम्
गृञ्जकौ
गृञ्जकान्
తృతీయా
गृञ्जकेन
गृञ्जकाभ्याम्
गृञ्जकैः
చతుర్థీ
गृञ्जकाय
गृञ्जकाभ्याम्
गृञ्जकेभ्यः
పంచమీ
गृञ्जकात् / गृञ्जकाद्
गृञ्जकाभ्याम्
गृञ्जकेभ्यः
షష్ఠీ
गृञ्जकस्य
गृञ्जकयोः
गृञ्जकानाम्
సప్తమీ
गृञ्जके
गृञ्जकयोः
गृञ्जकेषु


ఇతరులు